प्रभावलयम् (Aura)

विद्युल्लताकपिलतुङ्गजटाकलापम्
उद्यत्प्रभावलयिनं परशुं दधानम् ।
क्षत्रान्तकं मुनिवरं भृगुवंशकेतुं
गत्वा प्रणम्य निकटे निभृतः स्थितोऽस्मि ॥ कर्णभारम् ९
कलापः समूहः। कलापः, पुं, (कलां मात्रां आप्नोति . कला + आप्+“ कर्म्मण्यण” . ३ . २ . १ . इति अण् . यद्वाकला आप्यतेऽनेन“ हलश्च” . ३ . ३ . १२१ .इति घञ् .) समूहः।

२०२४-०१-२९ सोमवासरः (२०२४-०१-२९ Monday)

गुणप्रकर्षः (Great merit)

अयं स कालः क्रमलब्धशोभनो
गुणप्रकर्षो दिवसोऽयमागतः ।
निरर्थमस्त्रं च मया हि शिक्षितं
पुनश्च मातुर्वचनेन वारितः ॥ कर्णभारम् ८
गुणप्रकर्षः प्रतीक्ष्येण पूज्येन गुणेन प्रकृष्टः उत्कृष्टः।
प्रकर्षः पुं, (प्र + कृष् + भावे घञ् ) उत्कर्षः।

२०२४-०१-२८ रविवासरः (२०२४-०१-२८ Sunday)

राधेयः (Karna)

पूर्वं कुन्त्यां समुत्पन्नो राधेय इति विश्रुतः ।
युधिष्ठिरादयस्ते मे यवीयांसस्तु पाण्डवाः ॥ कर्णभारम्
राधेयः राधायाः अपत्यम्।
राधेयः वसुषेणः अर्कनन्दनः घटोत्कचान्तकः चाम्पेशः सूतपुत्त्रकः चाम्पाधिपः अड्गराट् राधासुतः अर्क-तनयः अङ्गाधिपः

२०२४-०१-२७ शनिवासरः (२०२४-०१-२७ Saturday)

विद्याधरसूरजप्रसादः (Sir V. S. Naipaul)

विद्याधरसूरजप्रसादस्य नोबेलपुरस्कारोऽनेन वाक्येनैव सफलीभवति।
At the height of the Ram Janmabhoomi movement, V S Naipaul saw it as “a new, historical awakening” of “Indians becoming alive to their history” and “beginning to understand that there has been a great vandalising of India”.

२०२४-०१-१४ रविवासरः (२०२४-०१-१४ Sunday)

यानस्थानम् (Car park)

यस्मिन् स्थाने भाचित्रे अस्माकं यानं दृश्यते तस्मात् नास्ति अखिले विश्वे किमपि वरं यानस्थानम्। तथापि –
मार्गन्नहं वाक्यमिदमुक्तः मम द्वितीयया।
त्यक्त्वोतिष्ठासनमहमैव जानामि स्थापनम्॥

The best car park

२०२४-०१-०७ रविवासरः (2024-01-07 Sunday)

वैधुर्यम् (Agitation)

२०२४-०१-०६ शनिवासरः (2024-01-06 Saturday)
कर्णः — अहोतुखलु,
अन्योन्यशस्त्रविनिपातनिकृत्तगात्र-
योधाश्ववारणरथेषु महाहवेषु ।
क्रुद्धान्तकप्रतिमविक्रमिणो ममापि
वैधुर्यमापतति चेतसि युद्धकाले ॥ कर्णभारम् ६॥
मम कर्णस्य चेतसि वैधुर्यम् आपतति युद्धकाले। कीदृशः कर्णः क्रुद्धः अन्तकप्रतिमः यमप्रतिमः विक्रमः। कीदृशः युद्धः निकृत्तगात्र-योधा-अश्व-वारण-रथः।

योगधारणा (Steadiness of Yoga)

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम्।। गीता ८.१२ ।।
रामानुजाचार्यः – योगाख्यां धारणां आस्थितः मयि एव निश्चलां स्थितिम् आस्थितः।
श्रीधरस्वामी – योगस्य धारणां स्थैर्यमास्थित आश्रितवान्सन्।

२०२४-०१-०५ शुक्रवासरः (2024-01-05 Friday)

द्रष्टव्यो यदि स भवेद् (If I may see him)

मा तावन्मम शरमार्गलक्षभूताः
किं प्राप्ताः क्षितिपतयः सजीवशेषाः ।
कर्तव्यं रणशिरसि प्रियं कुरूणां
द्रष्टव्यो यदि स भवेद् धनञ्जयो मे ॥ कर्णभारम् ५
महुलिकरमहाभागयाः व्याख्यानं द्रष्टव्यम्।

२०२४-०१-०४ गुरुवासरः (2024-01-04 Thursday)

पुनश्च भूयोऽपि नमो नमः (Namo Gautama)

सोनियाराहुलमुखाः सर्वे भारतद्वेषिणः।
न्यक्कृताः वैश्यधर्मिभारतसेविगौतमेन॥

२०२४-०१-०३ बुधवासरः (2024-01-03 Wednesday)

घातकश्शङ्करः (Merciless Shankar)

पठतु कथमनुबधम् इति पदस्य शङ्करः व्याख्यां करोति।
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम्।
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते।। गीता १८.२५ ।।
Sanskrit Commentary By Sri Shankaracharya
।।18.25।। –,अनुबन्धं पश्चाद्भावि यत् वस्तु सः अनुबन्धः उच्यते तं च अनुबन्धम्? क्षयं यस्मिन् कर्मणि क्रियमाणे शक्तिक्षयः अर्थक्षयो वा स्यात् तं क्षयम्? हिंसां प्राणिबाधां च अनपेक्ष्य च पौरुषं पुरुषकारम् शक्नोमि इदं कर्म समापयितुम् इत्येवम् आत्मसामर्थ्यम्? इत्येतानि अनुबन्धादीनि अनपेक्ष्य पौरुषान्तानि मोहात् अविवेकतः आरभ्यते कर्म यत्? तत् तामसं तमोनिर्वृत्तम् उच्यते।।इदानीं कर्तृभेदः उच्यते –,

२०२४-०१-०२ मङ्गलवासरः (2024-01-02 Tuesday)