http timesofindia indiatimes com tech tech news DD…

http://timesofindia.indiatimes.com/tech/tech-news/DD-News-launches-FB-Twitter-accounts-in-Sanskrit/articleshow/48723814.cms

NEW DELHI: To mark the ‘Sanskrit Diwas’ celebrations today, public broadcaster Doordarshan News has launched an exclusive Facebook page and a Twitter handle in the that language.

Senior officials at the DD News said, the latest news and information would be shared with people in Sanskrit language through these social media accounts.

“On the occasion of Sanskrit Diwas, we have launched an exclusive Facebook page and a Twitter handle in Sanskrit language,” ADG (News) Doordarshan Akshay Raut told PTI.

Officials also added that the DD News has also decided to shift the timing of its Sanskrit programme ‘Vaartavali’ from afternoon slot on Sundays to evening prime time on Saturdays.

With effect from September 9, ‘Vaartavali’ will be telecast at 7.30pm pm on Saturdays and repeated at 3:30pm on Wednesday.

DD News had also prepared a special one-hour-long edition of the ‘Vaartavali’ programme to mark the ‘Sanskrit Diwas’, officials added.

In order to attract a niche audience and meet a long-standing demand from viewers, Doordarshan had earlier this year launched the half-an-hour news programme in Sanskrit on weekends.

DD News already had a five-minute Sanskrit news bulletin ‘Varta’, but officials had felt that five minutes was not adequate and a half-an-hour programme was thus conceived.

संस्कृतवाक्यरचना – विभक्तिः इति वर्गः अद्य प्रभृति आरभ्यते…

संस्कृतवाक्यरचना – विभक्तिः इति वर्गः अद्य प्रभृति आरभ्यते कृपया वर्गे संमिलतु.।
http://sanskritfromhome.in/course/वाक्यरचना-विभक्तिः

भारतमिति नाम

०५.०७.००१/भरतस्तु महा-भागवतो यदा भगवतावनि-तल-परिपालनाय सञ्चिन्तितस्तदनुशासन-परः पञ्चजनीं विश्वरूप-दुहितरम् उपयेमे।
०५.०७.००२/१ तस्याम् उ ह वा आत्मजान् कार्त्स्न्येनानुरूपान् आत्मनः पञ्च जनयामास भूतादिर् इव भूत-सूक्ष्माणि सुमतिं राष्ट्रभृतं सुदर्शनम् आवरणं धूम्रकेतुमिति।
०५.०७.००३/१ अजनाभं नामैतद् वर्षं भारतम् इति यत आरभ्य व्यपदिशन्ति।

भागवतपुराणम्

उदयपुरनगरे बृहत्तमं दूरनेत्रम् (Largest Telescope in Udaipur)

भारतस्य बृहत्तमं दूरनेत्रम् अद्य उदयपुरनगरे उद्घाटितम्। बाल्यकालात् प्रभृति एकादशवर्षदेशीयं यावत् अहं उदयपुरनगरे न्यवसम्। तत् परं पिलानीग्रामे तत् परं सूरतनगरे तत् परं बेङ्गलुरुनगरे तत् परं मुम्बईनगरे तत् परं मया वनवासः प्राप्तः।

Solar Observatory, Udaipur (Photo Courtesy Flickr)
Solar Observatory, Udaipur
(Photo Courtesy Flickr)

२०१५-०८-०४ मङ्गलवासरः (2015-08-04 Tuesday)

व्यापृतः आसम् (Was Busy)

अद्य प्रातःप्रभृति व्यापृतः आसम्। देवनगरस्य केन्द्रे द्वाभ्यां विभागाभ्यां सह मेलने अगच्छम्। द्वयोः स्थानयोः चर्चा फलप्रदा आसीत्।

२०१५-०८-०३ सोमवासरः (2015-08-03 Monday)

केन्बरानगरात् देवनगरम् (From Canberra to Los Angeles)

अद्य अहं केन्बरानगरतः देवनगरीं प्रति अगच्छम्। अहं सिडनीनगरे विमानम् परिवर्ते। सिडनीविमानस्थले आवयोः कन्या ज्वलिता मां मेलितुम् आगच्छत्। सा मह्यम् स्वकल्पितम् एकं सम्पुटाशं (sandwich) अपि आनयत्। सः सम्पुटाशः मम जीवनस्य स्वदिष्ठतमः सम्पुटाशः अस्ति।

२०१५-०८-०२ रविवासरः (2015-08-02 Sunday)

द्वे कार्ये (Two Tasks)

मया द्वे कार्ये कर्तव्ये इति चिन्तयित्वा अद्य प्रातःकाले अहम् आपणम् अगच्छम्। द्वयोः कार्ययोः एकम् अपि कार्यं न सिद्धम्। एकस्मै कार्याय कार्यालयः पिहितः आसीत्। अन्यस्मै कार्याय मया सह सर्वाणि पत्राणि न आसन्। किमपि कार्यं न सिद्धं तथापि होराद्व्यम् नष्टं जातम्।

२०१५-०८-०१ शनिवासरः (2015-08-01 Saturday)