द्रष्टव्यो यदि स भवेद् (If I may see him)

मा तावन्मम शरमार्गलक्षभूताः
किं प्राप्ताः क्षितिपतयः सजीवशेषाः ।
कर्तव्यं रणशिरसि प्रियं कुरूणां
द्रष्टव्यो यदि स भवेद् धनञ्जयो मे ॥ कर्णभारम् ५
महुलिकरमहाभागयाः व्याख्यानं द्रष्टव्यम्।

२०२४-०१-०४ गुरुवासरः (2024-01-04 Thursday)

Leave a comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.