अदिधेट् – लङ्लकारः, परस्मैपदी, प्रथमपुरुषः, एकवचनम्।
धिषँ शब्दे [११०२] जुहोत्यादिगणीयः परस्मैपदी सेट्
धिष् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
धिष् लँङ् (अनद्यतने लङ् (३.२.१११))
धिष् ल् (उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
धिष् तिप् (तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (३.४.७८))
धिष् ति (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
धिष् धिष् ति (कर्तरि शप् (३.१.६८), जुहोत्यादिभ्यः श्लुः (२.४.७५), श्लौ (६.१.१०))
धि धिष् ति (पूर्वोऽभ्यासः (६.१.४), हलादिः शेषः (७.४.६०))
दिधिष् ति (अभ्यासे चर्च (८.४.५४))
अट् दिधिष् ति (लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१))
अ दिधिष् ति (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
अदिधेष् ति (पुगन्तलघूपधस्य च (७.३.८६))
अदिधेष् त् (इतश्च (३.४.१००))
अदिधेष् (हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६८))
अदिधेड् (झलां जशोऽन्ते (८.२.३९))
अदिधेट् (वाऽवसाने (८.४.५६))
Month: April 2015
नदी (स्त्री॰) River
नदी [स्त्री॰] River | |||
एक॰ | द्वि॰ | बहु॰ | |
प्रथमा |
नदी नदी सुँ (स्वौजस्॰ (४.१.२)) नदी स् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९)) नदी (हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६८)) |
नद्यौ नदी औ (स्वौजस्॰ (४.१.२)) नदी औ (दीर्घाज्जसि च (६.१.१०५)) नद्यौ (इको यणचि (६.१.७७)) |
नद्यः नदी जस् (स्वौजस्॰ (४.१.२)) नदी अस् (चुटू (१.३.७), तस्य लोपः (१.३.९)) नदी अस् (दीर्घाज्जसि च (६.१.१०५)) नद्यस् (इको यणचि (६.१.७७)) नद्यस् (ससजुषो रुः (८.२.६६)) नद्यः (खरवसानयोर्विसर्जनीयः (८.३.१५)) |
द्वितीया |
नदी अम् (स्वौजस्॰ (४.१.२)) नदीम् (अमि पूर्वः (६.१.१०७)) |
नद्यौ नदी औट् (स्वौजस्॰ (४.१.२)) नदी औ (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९), दीर्घाज्जसि च (६.१.१०५)) नद्यौ (इको यणचि (६.१.७७)) |
नदीः नदी शस् (स्वौजस्॰ (४.१.२)) नदी अस् (लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९)) नदीस् (प्रथमयोः पूवसवर्णः (६.१.१०२)) नदीर् (ससजुषो रुः (८.२.६६)) नदीः (खरवसानयोर्विसर्जनीयः (८.३.१५)) |
तृतीया |
नद्या नदी टा (स्वौजस्॰ (४.१.२)) नदी आ (चुटू (१.३.७), तस्य लोपः (१.३.९)) नद्या (इको यणचि (६.१.७७)) |
नदीभ्याम् नदीभ्याम् (स्वौजस्॰ (४.१.२)) |
नदीभिः नदी भिस् (स्वौजस्॰ (४.१.२)) नदीभिर् (ससजुषो रुः (८.२.६६)) नदीभिः (खरवसानयोर्विसर्जनीयः (८.३.१५)) |
चतुर्थी |
नद्यै नदी ङे (स्वौजस्॰ (४.१.२)) नदी ए (लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९)) नदी आट् ए (आण्नद्याः (७.३.११२)) नदी आ ए (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९)) नदी ऐ (आटश्च (६.१.९०)) नद्यै (इको यणचि (६.१.७७)) |
नदीभ्याम् नदीभ्याम् (स्वौजस्॰ (४.१.२)) |
नदीभ्यः नदी भ्यस् (स्वौजस्॰ (४.१.२)) नदीभ्यर् (ससजुषो रुः (८.२.६६)) नदीभ्यः (खरवसानयोर्विसर्जनीयः (८.३.१५)) |
पञ्चमी |
नद्याः नदी ङसिँ (स्वौजस्॰ (४.१.२)) नदी अस् (उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९)) नदी आट् अस् (आण्नद्याः (७.३.११२)) नदी आ अस् (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९)) नदी आस् (आटश्च (६.१.९०)) नद्यास् (इको यणचि (६.१.७७)) नद्यार् (ससजुषो रुः (८.२.६६)) नद्याः (खरवसानयोर्विसर्जनीयः (८.३.१५)) |
नदीभ्याम् नदीन् भ्याम् (स्वौजस्॰ (४.१.२)) नदीभ्याम् (नलोपः प्रातिपदिकान्तस्य (८.२.७)) |
नदीभ्यः नदीन भ्यस् (स्वौजस्॰ (४.१.२)) नदीभ्यर् (ससजुषो रुः (८.२.६६)) नदीभ्यः (खरवसानयोर्विसर्जनीयः (८.३.१५)) |
षष्ठी |
नद्याः नदीन् ङस् (स्वौजस्॰ (४.१.२)) नदीन् अस् (लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९)) नदी आट् अस् (आण्नद्याः (७.३.११२)) नदी आ अस् (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९)) नदी आस् (आटश्च (६.१.९०)) नद्यास् (इको यणचि (६.१.७७)) नद्यार् (ससजुषो रुः (८.२.६६)) नद्याः (खरवसानयोर्विसर्जनीयः (८.३.१५)) |
नद्योः नदी ओस् (स्वौजस्॰ (४.१.२)) नद्योस् (इको यणचि (६.१.७७)) नद्योर् (ससजुषो रुः (८.२.६६)) नद्योः (खरवसानयोर्विसर्जनीयः (८.३.१५)) |
नदीनाम् नदी आम् (स्वौजस्॰ (४.१.२)) नदी नुट् आम् (ह्रस्वनद्यापो नुट् (७.१.५४)) नदीनाम् (उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९)) |
सप्तमी |
नद्याम् नदी ङि (स्वौजस्॰ (४.१.२)) नदी आम् (ङेराम्नद्याम्नीभ्यः (७.३.११६)) नदी आट् आम् (आण्नद्याः (७.३.११२)) नदी आम् (आटश्च (६.१.९०)) नद्याम् (इको यणचि (६.१.७७)) |
नद्योः नदी ओस् (स्वौजस्॰ (४.१.२)) नद्योस् (इको यणचि (६.१.७७)) नद्योर् (ससजुषो रुः (८.२.६६)) नद्योः (खरवसानयोर्विसर्जनीयः (८.३.१५)) |
नदीषु नदी सु (स्वौजस्॰ (४.१.२)) नदीषु (आदेशप्रत्यययोः (८.३.५७)) |
सम्बोधनम् |
हे नदि नदी सुँ (स्वौजस्॰ (४.१.२), सम्बोधने च (२.४.४७)) नदी स् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९)) नदि स् (अम्बार्थनद्योर्ह्रस्वः (७.३.१०७)) नदि (एङ्ह्रस्वात् सम्बुद्धेः (६.१.६९)) |
हे नद्यौ नदी औ (स्वौजस्॰ (४.१.२)) नद्यौ (इको यणचि (६.१.७७)) |
हे नद्यः नदी जस् (स्वौजस्॰ (४.१.२)) नदी अस् (चुटू (१.३.७), तस्य लोपः (१.३.९)) नद्यः (इको यणचि (६.१.७७)) |
\n
राजीवः विलियमवर्येण सह (Rajiv with Bill)
राजीवः अद्य विलियमवर्येण सह सिडनीनगरतः केन्बरानगरम् आगच्छत्| मार्गे तस्य यानस्य चक्रावरणे छिद्रम् अभवत् तस्मात् तौ षठ्होरापरम् अत्र प्राप्तवन्तौ| आगम्य द्विहोरापर्यन्तम् अत्र आस्तां तत्परं सिडनीनगरं प्रत्यागच्छताम्|
२०१५-०४-१८ शनिवासरः (2015-04-18 Saturday)
अनिदितां हल उपधायाः क्ङिति (६.४.२४) (Without ikaara as indicatory letter)
अनिदितां हल उपधायाः क्ङिति अङ्गस्य न लोपः| अनिदित् इति अर्थम् अस्ति इकारः इत् संज्ञकः नास्ति|
ध्वंस् + क्त = ध्वस्त
ध्वस्त + सुँ = ध्वस्तः
२०१५-०४-१७ शुक्रवासरः (2015-04-17 Friday)
शोभनाः दिवसाः (Good Days)
पश्यतु – http://www.dnaindia.com/india/report-ache-dinfor-sanskrit-are-here-2027351
२०१५-०४-१६ गुरुवासरः (2015-04-16 Thursday)
बाबारामदेवः (Baba Ramdev)
बाबारामदेवस्य नवीनायाः भूमिकायाः अहम् अनुमोदं करोमि – http://indianexpress.com/article/india/india-others/ramdev-to-get-cabinet-minister-status-in-haryana/ । अस्याम् भूमिकायां सः सफलीभविष्यति यदि सः राजनीत्याः विषये किमपि न वदति केवलं योगविषये प्रशिक्षणं ददाति।
2015-04-15 बुधवासरः (2015-04-15 Wednesday)
केन्बरानगरं प्रत्यागच्छम् (Returned to Canberra)
अद्य सार्धद्वादशवादने केन्बरानगरं प्रत्यागच्छम्। दिव्यांशुः मां नेतुं विमानपत्तने आगच्छत्। सः नियतकाले एव आगच्छत्।
2015-04-14 मङ्गलवासरः (2015-04-14 Tuesday)