सङ्कलितस्य उदाहरणम् (Example of summation)

उदाहरणम् -रूपत्रयञ्च रूपकपञ्चकमस्वं धनात्मकं वाऽपि।

वद सहितं झटिति सखे स्वर्णमृणं स्वं च यदि वेत्सि॥१॥

Quantity three and quantity five not self, i.e., negative, or also positive, O Friend! say together quickly if you know what is their sum.

न्यासः (fixing the meaning) – रू ३ रू ५ = रू ८।

न्यासः – रू -३ रू -५ = रू -८।

न्यासः – रू ३ रू -५ = रू -२।

न्यासः – रू -३ रू ५ = रू २।

२००७-०४-३० सोमवासरः (2007-04-30 Monday)

धनर्णगुणने (Multiplying positive and negative terms)

अथ धनर्णगुणने सूत्रमार्यार्धम् -ऋणयोर्धनयोर्घाते स्वं स्यदृणधनहतावस्वम्॥९॥

Positive and negative term multiplication half of the sutra (in Aarya metre) –

In multiplication (घाते) of two positive terms or two negative terms (ऋणयोः घन्योः) the result is positive (स्वं स्याद्), multiplying one positive term and one negative term (ऋणधन) the result of multiplication is negative (हतौ अस्वम्).

२००७-०४-२९ रविवासरः (2007-04-29 Sunday)

डॉ-मीनाक्षीवर्याः केन्बरानगरम् आगच्छत् (Dr Meenakshi visits Canberra)

ह्यः डॉ-मीनाक्षीवर्याः तस्याः पतिः कार्तिकेयनवर्यः तयोः कन्या मनस्विनी च केन्बरानगरम् आगच्छन्। डॉ-मीनाक्षीवर्याः पुरा बङ्गलुरविश्वविद्यालये संस्कृतस्य प्राध्यापिका आसीत्। अधुना सा सिडनीनगरे संस्कृतं शिक्षयति। सा त्वरितं मम संस्कृतवाक्यानाम् अवलोकनं कृत्वा तान् संशोधनाय किञ्चित् उपक्षेपकं (suggestions) अकरोत्।

२००७-०४-२८ शनिवासरः (2007-04-28 Saturday)

धनर्णव्यवकलने (Subtracting positive and negative terms)

धनर्णव्यवकलने सूत्रमार्यार्धम् -स्वमृणत्वमृणं स्वत्वं शोधकराशेः समुक्तवद्योगः।

Positive and negative term subtraction half of the sutra (in Aarya metre) –

In the number to be subtracted (शोधकराशेः) positive becomes negative (स्वमृणत्वम्) and negative becomes positive (ऋणं स्वत्वम्) then add according to the previously stated method (समुक्तवद्योगः ).

२००७-०४-२७ शुक्रवासरः (2007-04-27 Friday)

धनर्णषड् विधम – स्वर्ण (Addition and Subtraction – svarNa)

ह्यः अहम् अपृच्छं स्वर्ण शब्दस्य किमर्थः भवति इति। अविनाशवर्यः अद्य माम् अलिखत् – स्वर्ण = स्व + ऋण। स्व इति स्वरूपः (positive number) ऋण इति तं रूपं ऋणम् (negative)।अत्र स्वर संधिः अस्ति।

/+ ऋ/= अर् – तथा स्व + ऋण = स्वर्ण।

२००७-०४-२६ गुरुवासरः (2007-04-26 Thursday)

धनर्णषड् विधम – ८ (Addition and Subtraction 8)

योगे धनयोः क्षययोर्योगः स्यात् स्वर्णयोर्भवेद् विवरम्।अधिकादूनमपास्य च शेषं तद्भावमुपयाति॥८॥

The sum of two positive quantities or two negative quantities is their sum but the sum of two different quantities (one positive and another negative) is their difference: from the greater one the smaller one should be subtracted and the remainder gets the sign of the greater one.

Here I am guessing that the meaning of स्वर्ण is mixed. I would appreciate if anyone can let me know the exact meaning.

२००७-०४-२५ बुधवासरः (2007-04-25 Wednesday)

धनर्णषड् विधम – ७-८ (Addition and Subtraction 7-8)

रूपाणामव्यक्तानां नामाद्यक्षराणि लेख्यानि।उपलक्षणाय तेषामृणगानामूर्ध्वबिन्दूनि॥७॥

Of the unknown quantity, the first letter should be written to indicate it and in that the negative ones should be marked with a dot on it.

 

योगे धनयोः क्षययोर्योगः स्यात् स्वर्णयोर्भवेद् विवरम्।

अधिकादूनमपास्य च शेषं तद्भावमुपयाति॥८॥

२००७-०४-२४ मङ्गलवासरः (2007-04-24 Tuesday)

अर्पयति – आकर्षति (Offers – Attracts)

छात्रः गुरवे दीक्षाम् अर्पयति। लोकाः राष्ट्राय जीवनस्य अर्पणम् कुर्वन्ति।चलचित्राणि सर्वान् आकर्षन्ति। संस्कृतध्वनिः माम् आकर्षति। संगीतस्य अपि आकर्षणम् लोकान् अत्यधिकमस्ति।

२००७-०४-२३ सोमवासरः (2007-04-23 Monday)

आकाशवाणी लुङ्लकारः च (All India Radio and Hodiernal Past)

अहं अद्य आकाशवाणी-प्रसारितः संस्कृतभाषायां समाचारः शृणोमि स्म। समचारे अवादीत् इति शब्दस्य उपयोगः अभवत्। पुस्तके दृष्ट्वा अहम् अजानम् अवादीत् इति लुङ्लकारस्य उपयोगः अस्ति। लुङ्लकारः अद्य यः अभवत् तस्मात् उपयुज्यते।

२००७-०४-२२ रविवासरः (2007-04-22 Sunday)

वेदकालिनः गणितः (Vedic Arithmetic)

अद्य श्रीरविवर्यः वेदकालिन-गणित-विषये मन्दिरे प्रवचनम् अददात्। श्रोतॄणां किञ्चित् छात्राः अपि आसन्। तान् छात्रन् तं गणितं रोचते। श्रीरविवर्यः अकथयत् – सकलाः षोडश श्लोकाः सन्ति। ते श्लोकाः समीकरणानां सूत्राणि ददति।

२००७-०४-२१ शनिवासरः (2007-04-21 Saturday)