एक one – एकम् एकम् एकेन एकस्मै एकस्मात् एकस्य एकस्मिन्।द्वि two – द्वे द्वे द्वाभ्याम् द्वाभ्याम् द्वाभ्याम् द्वयोः द्वयोः।
त्रि three – त्रीणि त्रीणि त्रिभिः त्रिभ्यः त्रिभ्यः त्रयाणाम् त्रिषु।
चतुर् four – चत्वारि चत्वारि चतुर्भिः चतुर्भ्यः चतुर्भ्यः चतुर्णाम् चतुर्षु।
पञ्चन् five – पञ्च पञ्च पञ्चभिः पञ्चभ्यः पञ्चभ्यः पञ्चानाम् पञ्चसु।
षष् six – षट्/षड् षट्/षड् षड्भिः षड्भ्यः षड्भ्यः षण्णाम् षट्सु।
सप्तन् seven – सप्त सप्त सप्तभिः सप्तभ्यः सप्तभ्यः सप्तानाम् सप्तसु।
पृष्ठः ६६ – सरलसंस्कृतसरणिः, प्रथमो भागः, श्रीअरविन्दाश्रमः पुदुच्चेरी।
२००६-०४-३० रविवासरः 2006-04-30 Sunday