अनैश्चित्यम् (Uncertainty)

अनैश्चित्यं दूरीकरणीयम्। अनैश्चित्यं कस्मै अपि न सुखकारकम्। अनैश्चित्यम् प्रमादाय भवति। अनैश्चित्यम् अपाकुरु।

२०१३-०४-३० मङ्गलवासरः (2013-04-30 Tuesday)

प्रथमवारम् (First Time)

अद्य वयं प्रथमवारं स्थानीयं भारतीयापणम् अगच्छाम। भारतीयापणः सरीटो इति नगर्याम् अस्ति। सः आपणः अस्माकं गृहात् पञ्चाशत्-किलोमीटर-मितम् दूरतः अस्ति।

२०१३-०४-२८ रविवासरः (2013-04-28 Sunday)

दुःखकारणम् (Cause for sadness)

पुद्दुचेरीनगरे केचन् जनाः श्रीअरविन्दाश्रमस्य उपरि आक्रमणम् अकुर्वन्। आक्रमकारिणः कश्चित् राजनीतिकदलस्य सदस्याः सन्ति इति समाचारे अस्ति। योगिनः गृहस्य खण्डनं कृत्वा कस्य विजयः भविष्यति। संसारे कथम् इदं भवति अहं न जाने।

२०१३-०४-०२ मङ्गलवासरः (2013-04-02 Tuesday)

प्रतिभासूची (Merit List)

मया मम कक्षायाः प्रतिभासूची उद्घोषिता।
तस्य नाम प्रतिभासूच्याम् अस्ति।
ते प्रतिभासूच्यानुसारं नियुक्तिं करिष्यन्ति।

२०१३-०४-०१ सोमवासरः (2013-04-01 Monday)