शुभकामनाभिः सह उपहारः (A gift with best wishes)

२०१५-तमस्य नूतनवर्षस्य नैकाभिः शुभकामनाभिः सह सुबन्तरूपसंग्रहम् इति उपहारं निवेदयामि। त्रुटयः क्षम्यताम्।

subantaruupaNi

२०१४-१२-३१ बुधवासरः (2014-12-31 Wednesday)

महेन्द्रसिंहस्य वारः पारयति (Mahendar Singh’s Innings are Over)

अद्य मेल्बोर्ननगरे बोर्डर-गवास्कर-वैजयन्ती-स्पर्धायां मध्ये महेन्द्रसिंहधोनीवर्यः फालक-निकष-स्पर्धायाः स्वनिवृत्तिम् अघोषयत्।

२०१४-१२-३० मङ्गलवासरः (2014-12-30 Tuesday)

अभिहर्यत (Behave with Affection)

सहृदयं सांमनस्यमविद्वेषं कृणोमि वः।
अन्यो अन्यमभि हर्यत वत्सं जातमिवाघ्न्या॥अथर्व-वेदः ३।३०॥

हर्य् धातुः धातुपाठे भ्वादिगणीयः परस्मैपदी इति अस्ति। तस्मात् अत्र हर्यत इति प्रयोगं न बोधामि। इदं ब्रह्म (मंत्रम्) वेदे अस्ति तस्मात् कदाचित् भिन्नं रूपम् अस्ति।
अघ्न्या इति धेनुः गौः वा।

२०१४-१२-२९ सोमवासरः (2014-12-29 Monday)

अभिविनीत (abhiviniita – trained in)

कस्यां कलायां अभिविनीते भवत्यौ – ‘In which art are you two ladies trained?’
गृहीतविद्यः धनुर्वेदे अभिविनीतः – ‘After getting his education, he has been trained in archery’
छन्दःशास्त्रेषु अभिविनीतः – ‘One who’s trained in the treatises dealing with prosody (and phonetics)

अहं विद्युत्शास्त्रे अभिविनीतोऽस्मि – ‘I am trained in electrical engineering’

२०१४-१२-२८ रविवासरः (2014-12-28 Sunday)

पारँ कर्मसमाप्तौ (paara – to finish work)

अद्य दूरदर्शनस्य संस्कृतसमाचारे अस्ति पारयेयुः इति शब्दः। पारँ इति चुरादिगणीयः उभयपदी सेट् धातुः अस्ति।
लट् पारयति पारयतः पारयन्ति
लिङ् पारयेत् पारयेताम् पारयेयुः
लोट् पारयतु-पारयतात् पारयताम् पारयन्तु
लङ् अपारयत् अपारयताम् अपारयन्
लुङ् अपपारत् अपपारताम् अपपारन्
लिट् पारयाञ्चकार पारयाञ्चक्रतुः पारयाञ्चक्रुः
आशीर्लिङ् पार्यात् पार्यास्ताम् पार्यासुः
लुट् पारयिता पारयितारौ पारयितारः
लृट् पारयिष्यति पारयिष्यत पारयिष्यन्ति
लृङ् अपारयिष्यत् अपारयिष्यताम् अपारयिष्यन्
सः गृहकार्यं पारयेत्। अहं मम व्याख्यानं पारयामि। अपि त्वं क्रयकार्यं अपारयः।

२०१४-१२-२८ रविवासरः (2014-12-28 Sunday)

एकः सप्ताहः गतः (One Week Gone)

मम अवकाशस्य एकः सप्ताहः गतः। मया कति दिवसाः गताः इति अपि विस्मृताः। मया सप्ताहपर्यन्तं किं कृतम् इति अपि अहं न जानामि। श्वः गृहात् बहिः गन्तव्यम्। कालस्य आवागमनं द्रष्टव्यम्।

२०१४-१२-२७ शनिवासरः (2014-12-27 Saturday)

भारतरत्नम् (Bharat Ratna)

भारतप्रशासनं मदनमोहनमालवीयम् अटलबिहारीवाजपेयिनम् भारतरत्नम् इति पुरस्कारं दास्यति। विवादः अस्ति यदि तौ पुरस्कारम् अर्हतः। अयं निरर्थकः विवादः अस्ति। अहं मन्ये राजीवगांधिनम् अपि अयं पुरस्कारः अमिलत्। यदि राजीवगांधी इमं पुरस्कारं लब्धुं शक्नोति तर्हि कोऽपि इमं पुरस्कारम् अर्हति। राजीवगांधिनः पुरस्कारे प्राप्ते पुरस्कारस्य किमपि मूल्यं नास्ति।

२०१४-१२-२६ शुक्रवासरः (2014-12-26 Friday)

अव्ययीभावः समासः (Indeclinable Compound) वर्तते (continues)

अनुगङ्गं वाराणसी (‘Banaras is situated/extends along the Ganga’)
अनुयमुनं मथुरा
अनुगङ्गं हस्तिनापुरं
अनुशोनं पाटलीपुत्रं इत्यादि

यस्य चायामः (२।१।१६) इत्यनेन अनुः यस्य दैर्घ्यं सूचयति तेन (लक्षणभूत-) शब्देन सह विकल्पेन समस्यते, अव्ययीभावश्च समासो भवति।
अनुगङ्गं वाराणसी इत्यत्र गङ्गायाः प्रसिद्धत्वात् गङ्गैवात्र लक्षणम्, न तु वाराणसी। प्रसिद्धं हि लक्षणं भवति नाप्रसिद्धम् ।

नद्यः खलु प्रसिद्धाः न तु नगर्यः इति प्रमाणभूतवैयाकरणाः 🙂

२०१४-१२-२५ गुरुवासरः (2014-12-25 Thursday)

शोभनं शोधकार्यं भविष्यति (Good Research Will Happen)

यदि भारतीयाः शोधकर्तारः भारतस्य समस्यायाम् उपरि एव शोधकार्यं करिष्यन्ति तर्हि तेषां शोधकार्यं उच्चतमम् भविष्यति। यावत् ते विदेशीयसमस्यासु उपरि शोधकार्यं करिष्यन्ति तावत् ते अधः एव गमिष्यन्ति। शोधकार्यं न केवलं बुद्धयाः फलम् अस्ति किन्तु बुद्धिः कां समस्यां निरीक्षति एतस्य भावस्य अपि फलम् अस्ति। शोधकर्तारः स्वच्छभारतः इति विषये शोधकार्यं करिष्यन्ति इति ज्ञात्वा अहं प्रसादयामि।
http://indianexpress.com/article/cities/mumbai/sessions-on-swachh-bharat-make-in-india-at-science-congress/

२०१४-१२-२५ गुरुवासरः (2014-12-25 Thursday)

अस्, इस्, उस् इति प्रत्ययाः (s-ending suffixes)

मैकडानलवर्यः संस्कृत-व्याकरण-प्रवेशिका इति पुस्तके लिखति – प्रायः सारे सकारान्त शब्द कृत्-प्रत्यय अस्, इस्, उस् से बनते है और प्रायः नपुंसकलिङ्ग होते हैं – इति।
पण्डितेभ्यः – अष्टाध्याय्याम् एतेषां प्रत्यायानां किं स्वरूपम् अस्ति?

२०१४-१२-२४ बुधवासरः (2014-12-24 Wednesday)