लघुसिद्धन्तकौमुद्यां अस्माभिः ह्यः अजन्तस्त्रीलिङ्गाः इति नाम भागः पूर्णम् कृतः।
२००८-०३-३० रविवासरः (2008-03-30 Sunday)
Learn Sanskrit while blogging
लघुसिद्धन्तकौमुद्यां अस्माभिः ह्यः अजन्तस्त्रीलिङ्गाः इति नाम भागः पूर्णम् कृतः।
२००८-०३-३० रविवासरः (2008-03-30 Sunday)
श्रीनरेशवर्यः यः अस्मान् योगासनानि शिक्षयति सः अद्य अस्माकं गृहे आगच्छत्। वार्तालापे मया ज्ञातं सः मम मात्रा सह नवसारीनगरे गार्डा-महाविद्यालये कार्यम् अकुर्वत्। सः संस्कृतम् अशिक्षयत् मम माता हिन्दी अशिक्षयत्।
२००८-०३-२९ शनिवासरः (2008-03-29 Saturday)
गुर्जरराज्यस्य वलसाडनगरात् आगम्यमानः श्रीनरेशभट्टवर्यः अत्र केन्बरानगरे अद्य प्रातः काले हठयोगस्य एकस्मै सप्ताहने कार्यक्रमम् आरब्धवान्। प्रतिदिवसे सभा प्रातः काले सार्ध-षठ्वादनात् सार्ध-सप्तवादनं पर्यन्तम् अस्ति। अद्य मया तस्मिन् सभायां गतम्। नरेश्वर्यः दीर्घ-अनुभवी अस्ति अहं मन्ये विश्वस्य कोऽपि देशः नास्ति यत्र सः न अगच्छत्। प्रतिदिवसे तस्मिन् सभायां गमनाय मम इच्छा अस्ति।
२००८-०३-२७ गुरुवासरः (2008-03-27 Thursday)
सः समुद्रोपकूले वसति। He lives on sea shore.
मद्रपुर्याः चतुःषष्टिसहस्रमानदूरे समुद्रोपकूले महाबलिपुरम् अवस्थितम्।
२००८-०३-१६ रविवासरः (2008-03-16 Sunday)
अजन्ता-ईलोरा-कन्दराः पर्वतेषु उत्कीर्णाः। इमानि मन्दिराणि लघुशैलेभ्यः रथाकारम् उत्कीर्णानि। सामान्यतः अधारदेशात् निर्माणकार्यम् आरभ्यते। किन्तु एतानि मन्दिराणि शिखरेभ्यः अधः उत्कीर्णानि। (भारतस्य देवालयाः इति पुस्तकात्।)
२००८-०३-१५ शनिवासरः (2008-03-15 Saturday)