यानस्थानम् (Car park)

यस्मिन् स्थाने भाचित्रे अस्माकं यानं दृश्यते तस्मात् नास्ति अखिले विश्वे किमपि वरं यानस्थानम्। तथापि –
मार्गन्नहं वाक्यमिदमुक्तः मम द्वितीयया।
त्यक्त्वोतिष्ठासनमहमैव जानामि स्थापनम्॥

The best car park

२०२४-०१-०७ रविवासरः (2024-01-07 Sunday)

निगसंयोजकानि (Plug adapters)

कुत्रापि अद्य मम द्वितीयया निगसंयोजकानि प्राप्तानि। तैः सह यानि संयोजकानि अस्माकमस्ति तानि सर्वाणि अस्मिन् चित्रे सन्ति। इदं चित्रमस्ति मम स्मृतिलक्षणम्।

२०२४-०१-०१ सोमवासरः (2024-01-01 Monday)

वृक्षघः निष्कासितः (Pulled out a weed that grew into a tree)

अस्मिन् चित्रे वृक्षयोः मध्ये यत् स्थानम् दृश्यते तत्र एकः वृक्षघः आसीत्। तस्य वृक्षघस्य मूलानि कण्डोले दृश्यते। महता प्रयासेन तानि मूलानि अद्य निष्कासितानि। हर्षः।
निष्कासित त्रि, (निस् + कसँ गतौ (भ्वादिः परस्मैपदी सकर्मकः सेट् ज्वलादिः ) + णिच् + क्तः .) बहिष्कृतः . दूरीकृतः

A tree which was really a weed pulled out from between these two trees – 27 Dec 2023

२०२३-0१२-27 बुधवासरः (२०२३-0१२-27 Wednesday)

धाकुरङ्गाः (Kangaroos)

पश्यत्वद्यास्माकं गृहस्य पश्चिमभागे खेलन्तो धाकुरङ्गाः धाकुरङ्गान्।

Kangaroos to the west of our house

२०२३-१२-२५ सोमवासरः (२०२३-१२-25 Monday)

गीताजयन्ती (Gita Jayanti)

अद्य मन्दिरे गीताजनती इति उत्सवे मम लघुव्याख्यानमासीत्। न मया व्याख्यातम्। मया जनाः पृष्टाः गीतायां किं किम् अस्ति यत् सामान्यज्ञानं नास्ति इति। अस्मिन् चित्रे अहं शृणोमि यदेकः भक्तः वदति। भक्तेषु श्रुतेषु मम नियतकालः समाप्तः। हर्षम्।

Gita Jayanti – Florey Hindu Temple – 23 Dec 2023

२०२३-१२-२३ शनिवासरः (2023-12–23 Saturday)

दीर्घतमः दिवसः (Longest Day)

प्रत्येकस्मिन् वर्षे ग्रीष्म आगच्छतु दिवसाः दीर्घाः भवन्तु इति काङ्क्षे। अजानद्भिः अस्माभिः दीर्घाः दिवसाः आयान्ति गच्छन्ति च तस्मात् ऐषमः दीर्घतमः दिवसः मया भाचित्रे निगडितः।

Longest Day – 22 Dec 2023 – Gungahlin Town Centre from the Hill

२०२३-0१२-22 शुक्रवासरः (२०२३-0१२-22 Friday)

सम्पूर्णा बालतोषिणी भारतकथा (Finished Bharatakathaa)

अद्यास्माकं वर्गे बालतोषिणिभारतकथाया अध्ययनं समाप्तम्।
अस्मिन् वर्गे अस्माभिः सामान्यव्याकरणं पाणिनिव्याकरणं वेदमन्त्रान् गीतां हितोपदेशम् इत्यादिनि अंशेन अधीतानि – https://sites.google.com/view/htcc-learnsanskrit/home
सुबोधसंस्कृतम् इति पुस्तके सरलरामायणकथा, श्रीरामोदन्तं काव्यं, स्वप्नवासवदत्तं, भारतकथा इति पुस्तकानि पूर्णरूपेण अधीतानि।
तावत् आगामिफरवरीमासात् मृच्छकटिकं नाटकम् अध्येष्यामहे।

२०२३-१२-20 बुधवासरः (2023-12-20 Wednesday)

मीतया पुरस्कारः जितः(Mita Wins a Prize)

केन्बराप्रदेशस्य सर्वेषु विद्यालयेषु उत्तमा शिक्षिका मीता इति अद्य तया पुरस्कारः जितः।

Mrs Mita Pota receiving prize – Fri 27 Oct 2023

२०२३-०१०-२७ शुक्रवासरः (२०२३-०१०-२७ Friday)

पाकिस्तानस्य पत्रकाराणां लेखाः (Pakistan Journalists)

मया पाकिस्तानस्य पत्रकाराणां नैके लेखाः पठिताः। मन्ये नास्ति भारतीयपत्रकारैः सह तेषां तुलना। पठतु
https://www.dawn.com/news/1780946

२०२३-०१०-१५ रविवासरः (२०२३-०१०-१५ Sunday)

विस्मयः (Surprise)

पुरा भारतीया ईज़राइलदेशस्य भर्त्सनां कुर्वन्ति किन्तु इदानीम् ईज़राइलदेशस्य प्रशंसां कुर्वन्ति। विस्मयो मे महान् राजन् दृष्ट्वा रूपमद्भुतम्।
भर्त्सँ तर्जने (चुरादिः आत्मनेपदी सकर्मकः सेट् आकुस्मीयः)
ष्मिङ् ईषद्धसने (भ्वादिः आत्मनेपदी अकर्मकः अनिट् )

२०२३-०१०-१३ शुक्रवासरः (२०२३-१०-१३ Friday)