अगमम् (I went)

गम् धातुः परस्मैपदी लुङ्लकारः
अगमत् अगमताम् अगमम्
अगमः अगमतम् अगमत
अगमम् अगमाव अगमाम
अद्य अहं विद्यालयं न अगमम्। आज मैं विद्यालय नहीं गया। Today I did not go to the school.
त्वं गृहं मा गमः। तू घर मत जा। You don’t go home.
सा आपणम् अगमत्। वह बजार गयी। She went to the shops.
यूयं नगरम् अगमत। तुम सब नगर को गये। You all went to the city.

२०१८-०९-३० रविवासरः (2018-09-30 Sunday)

अभूत् (He happened)

भू धातुः परस्मैपदी लुङ्लकारः
अभूत् अभूताम् अभूवन्
अभूः अभूतम् अभूत
अभूवम् अभूव अभूम
अहम् अद्य अत्र न अभूवम्। मैं आज यहाँ नहीं था। I was not here today.
सः तत्र अभूत्। वह वहाँ था। He was there.
ते गृहे अभूवन्। वे घर पर थे। They were in the house.

२०१८-०९-२९ शनिवासरः (2018-09-29 Saturday)

व्यतिकरे तस्मिन् (In that case)

व्यतिकरे तस्मिन् नष्टप्रायमिदं च पुस्तकं भूयः प्रकाशयितुमैच्छत्।
आदर्श संस्कृत-निबन्ध रत्नमाला – आचार्य विश्वनाथशास्त्री, पृष्ठः ३।

२०१८-०९-२८ शुक्रवासरः (2018-09-28 Friday)

लिट्लकाररूपाणि (Remote Past)

परोक्षे लिट्॥३.२.११५॥
भू सत्तायाम् – बभूव बभूवतुः बभूवुः
अयोध्यायां कः राजा बभूव? Who was the king in Ayodhya?
दशरथस्य चत्वारः पुत्राः बभूवुः। Dasharatha had four sons.
गम् गतौ (इषुममियमां छः॥७.३.७७॥ – जगाम जग्मतुः जग्मुः
विश्वामित्रः राज्ञः दशरथस्य समीपे जगाम। Vishvamitra went near king Dasharatha.
स्था गतिनिवृत्तौ – तस्थौ तस्थतुः तस्थुः
सीतारामलक्ष्मणाः मुनेः अगस्तस्य आश्रमे तस्थुः। Sita, Ram, and Lakshmana stayed in Agastya Muni’s ashrama.

२०१८-०९-२३ रविवासरः (2018-09-23 Sunday)

अत्याहितम् (great danger)

भासविरचिते प्रतिमानाटके अवदातिका वदति अहो अत्याहितम् इति।
अत्याहितम् इति महाभीतिः अतिशयभयं जीवानपेक्षिकर्म जीवनाशारहितसाहसकर्म इत्यमरः।
अयं शब्दः अत्याहितम् इति धा धातोः निष्पद्यते यथा अति + आ + धा + क्त + अम् = अत्याहितम्।

२०१८-०९-१८ मङ्गलवासरः (2018-09-18 Tuesday)

निधाय (Having kept)

नरेश तू रमेश के बाग से फल लाकर रूमाल में रखकर अपने हाथ से हरिश्चन्द्र को दे।
Naresh, bring a fruit from the garden of Ramesh and keeping it in a handkerchief give it to Harishchandra with you hands.
नरेश त्वं रमेशस्य उद्यानात् फलम् आनीय करवस्त्रे निधाय स्वहस्तेन हरिश्चन्द्राय यच्छ।
संस्कृत शिक्षण सरणी इति आचार्यरामशास्त्रीमहाभागेन लिखितं परिमल पब्लिकेशन्सन प्रकाशितं पञ्चमं संस्करणं २०१७, पृष्ठः ८।
डु धाञ् धारणपोषणयोः जुहोत्यादिः सकर्मकः अनिट् उभयपदी
लट्
दधाति धत्तः दधति
दधासि धत्थः धत्थ
दधामि दधावः दधामः
लृट्
धास्यति धास्यतः धास्यन्ति
धास्यसि धास्यथः धास्यथ
धास्यामि धास्यावः धास्यामः
लङ्
अदधात् अधत्ताम् अदधुः
अदधाः अधत्तम् अधत्त
अदधाम् अदध्व अदध्म
लोट्
दधातु धत्ताम् दधतु
धेहि धत्तम् धत्त
दधानि दधाव दधाम
विधिलिङ्
दध्यात् दध्याताम् दध्युः
दध्याः दध्यातम् दध्यात्
दध्याम् दध्याव दध्याम
कृदन्तरूपाणि – कृदन्तरूपनन्दिनी इत् जरार्दनहेगडेवर्येण लिखितं संस्
सः पुस्तकं तत्र निदधाति। He keeps the book there.
सा शास्त्राणि निदधाति। She keeps shastras.

२०१८-०९-०६ गुरुवासरः (2018-09-06 Thursday)

गर्हते गृहयते गृह्णाति (To Accept)

गृ॑हूँ ग्रहणे (गृह्) भ्वादिः आत्मनेपदी धातुः गर्हते गर्हेते गर्हन्ते इत्यादीनि रूपाणि।
गृ॑ह॒ ग्रहणे चुरादिः आत्मनेपदी धातुः गृहयते गृहयेते गृहयन्ते इत्यादीनि रूपाणि।
ग्र॑हँ॒ उपादाने (ग्रह्) क्रयादिः उभयपदी धातुः गृह्णाति गृह्णीतः गृह्णन्ति गृह्णीते गृह्णाते गृह्णते इत्यादीनि रूपणि।
एते त्रयः धातवः समानार्थिनः इति मन्ये तस्मात् कथं एषु त्रिषु धातुसु गृह्णाति इत्यस्य उपयोगः अधिकं वर्तते?
सन्त्यज्य शूर्पवद्दोषान् गुणान् गृह्णाति सज्जनः।

२०१८-०९-०५ बुधवासरः (2018-09-05 Wednesday)