यावान् विशालः कक्षः (How big is this house)

यावान् विशालः अयं कक्षः तावान् अस्माकं निलयः। जितना बडा यह कमरा है उतना बडा तो हमार घर है। How big is this room, so big is our house.
मम प्रश्नः अस्ति अपि यावान् यत्र संख्याबोधः नास्ति तत्रापि प्रयोक्तुं शक्यते यथा यावान् विशालः कक्षः इति।

२०१८-११-१४ बुधवासरः (2018-11-14 Wednesday)

त्रिविधा कर्मचोदना (Three types of drivers of action)

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना।
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः॥गीता १८।१८॥
अनुवादाय पश्यतु https://www.gitasupersite.iitk.ac.in/srimad?language=dv&field_chapter_value=18&field_nsutra_value=18&htrskd=1&httyn=1&scsh=1&scang=1&scram=1&etgb=1&choose=1
https://www.holy-bhagavad-gita.org/chapter/18/verse/18 वा।
यथा भारतीयदर्शनस्य मम बोधनम् अस्ति तस्मिन् बोधने अयं श्लोकः अतिमहत्वपूर्णः अस्ति। कोऽपि कस्मात् कार्यं करोति? ज्ञानाय। कथम्? कर्म कार्ये ज्ञानम् अवतरति। यत् ज्ञानं मानवे न अस्ति तत् कर्मभ्यः अस्मासु अवतरति। ज्ञाने अवतीर्णे वयं दिव्याः भवेयम्। दिव्यत्वात् अमर्ताः भवेयुः।
अस्मिन् विषये मम नैकानि मित्रानि मया सह न संमन्वन्ते। हे प्रियाः पाठकाः स्वमतं अस्मिन् श्लोके लिखन्तु।

२०१८-११-०५ सोमवासरः (2018-11-05 Monday)