सहस्रारः (A thousand petaled lotus)

सहस्रारः सहस्रारं वा – a kind of cavity said to be found in the top of the head and to resemble a lotus inverted (fabled as the seat of the soul) इति मोनियरविलियम्स्-शब्दकोषः।

कल्पद्रुमे अस्ति –
सहस्रार/ सहस्रारः सहस्रारः, पुं, क्ली, (सहस्रं आराणि कोणा यस्य .)शिरोऽवस्थिताधोमुखसहस्रदलकमलम् . यथा,“ सहस्रारे हिमनिभे सर्व्ववर्णविभूषिते .अ-क-थादित्रिरेखात्म-ह-ल-क्ष-त्रयभूषिते ..तन्मध्ये परबिन्दुञ्च सृष्टिस्थितिलयात्मकम् .एवं समाहितमना ध्यायेन्न्यासोऽयमान्तरः ..” इति तन्त्रसारोक्तान्तर्म्मातृकान्यासः ..(सहस्रं अराणि यस्येति . बहुचक्राङ्गविशिष्टे,त्रि . यथा, देवीभागवते . ६ . ५ . १८ .“ चक्रं सुमोच वेगेन सहस्रारं सुदर्शनम् ..” )

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणम्॥गीता ६.१२
शिरसि उपरि एकं रन्ध्रम् अस्ति तत्रैव सहस्रारः अपि अस्ति। गीता कथयति अस्मात् रन्ध्रात् प्राणः निर्गच्छति।

मया पठितम् अस्मात् रन्ध्रात् दैविकशक्तिः अपि अस्माकं देहे अवतरति इति। तस्मात् सहस्रारे सततं ध्यानं स्थापितव्यं यत् रन्ध्रं उद्घाटयति यस्मात् दैविकशक्तेः अवतरणं संभवति।
https://en.wikipedia.org/wiki/Sahasrara

Ayyavali_Sahasrara

२०१९-०४-२१ रविवासरः (2019-04-21 Sunday)

Leave a comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.