श्रीनिवासवर्यः लिखति – यदा-तदा रचनायाम् अन्यः विकल्पः अपि अस्ति। यथा -रामायणे सुन्दरकाण्डात् सर्गः ४६ श्लोकः २४ –
अर्द्यमानः ततः तेन दुधरेणानिलात्मजः। चकार निनदं भूयो व्यवर्धत च वेगवान्॥
(When Durdhara attacked Hanuman fiercely, he (Hanuman) enlarged his body further and gave out terrific roars.)
रामायणे सुन्दरकाण्डात् सर्गः ३८ पङ्क्तिः ६१ –
हियमाणां तदा विरो न तु मां वेद लक्ष्मणः। ((Sita telling Lakshmana that) When she was
abducted, Lakshmana was not by her side.)
रामायणे सुन्दरकाण्डात् सर्गः ४२ श्लोकः ६ –
कोऽयं कस्य कुतो वाऽयं किन्निमित्तमिहागतः? कथं त्वया सहानेन सम्वादः कृत इत्युत॥
(Who’s he, whose servant is he? Where did he come here from? What is
his purpose here? Tell us how you managed to speak with him.)
२००७-०६-२५ सोमवासरः (2007-06-25 Monday)
Like this:
Like Loading...