निर् बन्ध भावे घञ् – अभिनिवेशः निर्बन्धोऽपि पाठः इति हेमचन्द्रः। अभिलषितप्राप्तौ भूयो यत्नः। आग्रहे।
अवस्तुनिर्बन्धपरे कथं नु ते? Why are you intent on a bad object?
सैनिकानां प्रमाथेन सत्यमोजायितं त्वया।
जामदग्न्यस्य दमने न हि निर्बन्धमर्हसि॥उत्तररामचरिते कुमारविक्रमो नाम पञ्चमेऽङ्के द्वात्रिंशतः श्लोकः ५.३२॥
Sumantra (the charioteer of Chandraketu the son of Lakshmana): By crushing the army (that was meant to protect the Ashvamedha horse) you (Luv, the student of Valmiki) have shown your true brilliance but you should not persist in criticising the one (Ramabhadra) who subdued the son of Jamadagni (Parashuram).
२०२१-०१-०५ मङ्गलवासरः (2021-01-05 Tuesday)