तदस्यास्त्यस्मिन्निति मतुँप् (५.२.९४)
यह इसका है अथवा यह इस में है इन अर्थों में प्रथमान्त प्रातिपदिक से परे तद्धितसंज्ञक मतुँप् प्रत्यय हो इति भैमीव्याख्ययोपेतायां लघुसिद्धान्तकौमुद्यां तद्धितप्रकरणे मत्वर्थीयाः इति अध्याये पञ्चमे भागे त्रिशततमे पृष्ठे।
जान इदं सर्वमचिरं विस्मरिष्यामि किन्तु यदा पठामि तदा यमानन्दमनुभवामि सः आनन्दः न कोऽपि मनोरञ्जनसाधनं दातुं शक्नोति। अद्वितीयानन्दाय सूत्राणि पठामि।
भूम-निन्दा-प्रशंसासु नित्ययोगेऽतिशायने।
सम्बन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः॥
भूमन् गोमान्, निन्दा कुष्ठी पुरुषः, प्रशंसा रूपवान्, अतिशायन बलवान् मल्लः, सम्बन्धः दण्डोऽस्त्यस्य दण्डी।
२०२०-१२-१९ शनिवासरः (2020-12-19 Saturday)
Like this:
Like Loading...