ह्यः मया इदं शोधपत्रम् पठितम्। Future Philology? The Fate of a Soft Science in a Hard World, Sheldon Pollock, Critical Inquiry, Vol. 35, No. 4, (Summer 2009), pp. 931-961.
शोधपत्रं गतद्विशतत्रिशतानां वर्षाणां भाषाशास्त्रविषयस्य विवरणमस्ति। तत्र भारतीयानां भाषाशास्त्रिणां विवरणमस्ति तदपि न केवलं संस्कृतभाषायाः किन्तु कन्नड-हिन्दी-इत्यादीनामन्यासां भाषाणाम् च।
शोधपत्रे भाषाशास्त्रस्य भिन्नाः परिभाषाः समाकलिताः सन्ति (i) the knowledge of what is known; (ii) the awareness of peoples’ languages and deeds; (ii) the act of reading slowly; (iv) close reading; (v) historical-grammatical and textual criticism; (vi) the language of the book of humanity.
पत्रे चर्चास्ति किमर्थं भाषाशास्त्रमधीतव्यम् इति। लिखितमस्ति भारते स्वतन्त्रतापूर्वं भाषाशास्त्रे प्रगतिः भवति स्म किन्तु तद्परं तस्य पतनमेव भवति कदाचित् तस्मात् पतनात् न कदापि उत्थानं सम्भवति। तत्तु दुःखदायकमस्ति किन्तु श्रीशेल्डनमहाभागाः जवाहरलालमस्य पतनस्य कारणं मन्यन्ते तद् सुखदायकमस्त्येव।
शोधपत्रे लिखितमस्ति यावत् अस्माकं कालेभ्यः दूरवर्तिनी भाषास्ति तावत् भाषाशास्त्रस्य अधिकमुपयोगोऽस्ति। कालान्तरस्य उपयोगस्य च विलोमः सम्बन्धोऽस्ति। निकटवर्तिनः कालस्य भाषाभ्यां भाषाशास्त्रस्य उपयोगो नास्त्येव।
ऐतिहासिकं भाषाशास्त्रस्य त्रयः प्रभागाः सन्ति – textual meaning परमार्थिकः; contextual meaning व्यावहारिकः; भाषाशास्त्रिणः अर्थः। न जाने लेखकः कथं textual meaning इत्यस्य परमार्थिकः इति अनुवादः करोति।
अन्ते शोधपत्रे लिखितमस्ति राजनैतिकभाषाशास्त्रस्य अवसानं तदाभवत् यदा श्रीएडवर्ड-सईदवर्येण उद्घोषितं सर्वं भाषाशास्त्रं हरितप्रदेशेण (by Europe) उपनिवेशनीतये एव आविष्कृतम् इति।
शोधपत्रे पठिते मां प्रतिभाति भाषाशास्त्रं व्यापकः विषयः अस्ति किन्तु संस्कृतं तस्मिन् विषये मूर्धनि तिष्ठति इति।
२०१९-१२-०८ रविवासरः (2019-12-08 Sunday)