युञ्जीत – विधिलिङ् एकवचनं प्रथमपुरुषः।
यु॒जिँ॑र् योगे [१४५३] रुधादिः उभयपदी अनिट्
युज् (इर इत्संज्ञा वाच्या)
युज् लिँङ् (विधिनिमन्त्रणाऽमन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् (३.३.१६१))
युज् ल् (उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
युज् त (तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (३.४.७८))
यु न ज् त (रुधादिभ्यः श्नम् (३.१.७८))
यु न् ज् त (श्नसोरल्लोपः (६.४.१११))
यु न् ज् सीयुट् त (लिङः सीयुट् (३.४.१०२))
यु न् ज् सीय् त (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
यु न् ज् सी त (लोपो व्योर्वलि (६.१.६६))
यु न् ज् ईत (लिङः सलोपोऽनन्त्यस्य (७.२.७९))
युं ज् ईत (नश्चापदान्तस्य झलि (८.३.२४))
युञ्जीत (अनुस्वारस्य ययि परसवर्णः (८.४.५८))
योगी युञ्जीत सततमात्मानं रहसि स्थितः।गीता ६.१०।
२०१९-०९-२१ शनिवासरः (2019-09-21 Saturday)