महोत्सवेन मज्जन्माभिनन्दितवान्। मत् जन्माभिनन्दितवान्। अपि मत् इति मम अर्थे अस्ति? अपि मज्जन्म इति समस्तपदम् अस्ति यत्र अस्मत् इति प्रातिपदिकस्य मत् आदेशः अभवत्? यस्य जन्म सः अहं मत्जन्म इति।
Learn Sanskrit while blogging
महोत्सवेन मज्जन्माभिनन्दितवान्। मत् जन्माभिनन्दितवान्। अपि मत् इति मम अर्थे अस्ति? अपि मज्जन्म इति समस्तपदम् अस्ति यत्र अस्मत् इति प्रातिपदिकस्य मत् आदेशः अभवत्? यस्य जन्म सः अहं मत्जन्म इति।
प्रत्ययोत्तरपदयोश्च १०८५, ७।२।९८ इति प्रत्यये उत्तरपदे च परत एकवचने वर्तमानयोः युस्मदस्मदोर् मपर्यन्तस्य त्व म इत्येतावादेशौ भवतः। अत्र उत्तरपदे एकवचने मद् इत्यादेशः, अस्मच्छब्दस्य।
LikeLike
मज्जन्मनः फलमिदं मधुकैटभारे. मत्प्रार्थनीय मदनुग्रह एष एव ।
मम जन्म – मज्जन्म; मया प्रार्थनीयः – मत्प्रार्थनीयः; मयि अनुग्रहः – मदनुग्रहः।
LikeLike
यस्य जन्म सः अहं मत्जन्म इति।?
LikeLike