अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानान्तु वसुधैव कुटुम्बकम्॥
पदविभागः –
अयं निजः परः वा इति गणना लघुचेतसाम्। उदारचरितानाम् तु वसुधा एव कुटुम्बकम्॥
अन्वयः –
अयम् (This) निजः (mine) वा (or) परः (not mine) इति (that) गणना (calculation or thinking) लघुचेतसाम् (of small minded)। तु (But)
वसुधा (the earth) एव (indeed) कुटुम्बकम् (the family) उदारचरितानाम् (of great persons)॥
This is mine or not mine is the thinking of small minded. But the earth is indeed the family of great persons.
प्रातिपदिकाः – सङ्ख्याद्वयम् न.म इति न-विभक्तिः म-वचनम् यथा १.१ इति प्रथमा-विभक्तिः एकवचनम्, ०.० इति अव्ययः।
अयम् (इदम् १.१ पु॰) निजः (निज १.१ पु॰) परः (पर १.१ पु॰) वा (०.०) इति (०.०) गणना (गणना १.१ स्त्री॰) लघुचेतसाम् (लघुचेतस् ६.३ पु॰)। उदारचरितानाम्
(उदारचरित ६.३ पु॰) तु (०.०) वसुधा (वसुधा १.१ स्त्री॰) एव (०.०) कुटुम्बकम् (कुटुम्बक १.१ नपु॰)।॥
समासाः
लघु चेतः यस्य सः लघुचेतः। उदारः यस्य चरितः सः उदारचरितः।
Note:
इति is normally used as a quotation mark, i.e., अयं निजः परः वा इति = “अयं निजः परः वा”।
There is no verb explicitly used in this verse but “is” is implied.
२०१६-०३-१५ मङ्गलवासरः (2016-03-15 Tuesday)
लघु चेतः यस्य सः — will be लघुचेताः।
LikeLike
अहं समासकार्यं न जानामि कृपया समासविग्रहे साहाय्यं करोतु। धन्यवादः।
LikeLike
https://slabhyankar.wordpress.com/2010/05/26/learning-sanskrit-by-a-fresh-approach-lesson-6/ इति जालपत्रे अस्ति – लघुचेतसाम् = लघुः चेत: यस्य सः –> ते –> तेषां –>
LikeLike
It is confusing as given above.
लघु चेतो यस्य सः — १.१ लघुचेताः।
लघु चेतो ययोस्ते – १.२. लघुचेतसौ:।
लघु चेतो येषां ते — १.३. लघुचेतसः। तेषाम् – ६.३ लघुचेतसाम्।
This is the correct way of explaining विग्रहवाक्य in Sanskrit. If the form used is plural, only plural is used. लघु चेतो येषां तेषाम् – लघुचेतसाम्। is another wasy of splitting विग्रहवाक्य in बहुव्रीहि.।
LikeLike