०५.०७.००१/भरतस्तु महा-भागवतो यदा भगवतावनि-तल-परिपालनाय सञ्चिन्तितस्तदनुशासन-परः पञ्चजनीं विश्वरूप-दुहितरम् उपयेमे।
०५.०७.००२/१ तस्याम् उ ह वा आत्मजान् कार्त्स्न्येनानुरूपान् आत्मनः पञ्च जनयामास भूतादिर् इव भूत-सूक्ष्माणि सुमतिं राष्ट्रभृतं सुदर्शनम् आवरणं धूम्रकेतुमिति।
०५.०७.००३/१ अजनाभं नामैतद् वर्षं भारतम् इति यत आरभ्य व्यपदिशन्ति।
भागवतपुराणम्
This Bharata is different from the Bharata son of Dushyanta and Shakuntala. This is the eldest of hundred son of ऋषभदेव. He was a great Yogi and great ruler His story is interesting.
LikeLike