दातुं पारयति (Able to give)
यदि सः उत्तरं दातुं न पारयति तर्हि मम आश्चर्यं भविष्यति।
अहं कार्यं कर्तुं पारयामि।
इदं त्वम् अवगन्तुं पारयसि।
ते पठितुं पारयन्ति।
पारयति इति पृ इति धातोः भवति।
२०१२-०९-१५ शनिवासरः (2012-09-15 Saturday)
Advertisements
hnbhat 10:36 pm on September 16, 2012 Permalink |
पर्याप्नोति शक्नोति क्षमते प्रभवत्यपि।
प्रोत्थलति आत्मनेऽपि द्वौ पारयति कल्पते॥२.६२.(१३१)
राघते लाघते शक्तौ स्फुरते विभवत्यपि॥
अत्र प्रचुरप्रचारास्तु प्रभवति, शक्नोति, क्षमते, इति त्रयः। अन्ये पर्यायाः।