http://inogolo.com/ इति जालपत्रे अनेकानां नाम्नाम् उच्चारणानि सन्ति।
२०१२-०३-२६ सोमवासरः (2012-03-26 Monday)
Learn Sanskrit while blogging
http://inogolo.com/ इति जालपत्रे अनेकानां नाम्नाम् उच्चारणानि सन्ति।
२०१२-०३-२६ सोमवासरः (2012-03-26 Monday)
प्रिय हिमांशु,
एतद्विधं नामोच्चारण-मार्गदर्शनं आङ्ग्ल-भाषायै आवश्यकं भवति यतः आङ्ग्लभाषायां वर्णाक्षराणां उच्चारणे नियमिततायाः अभावः भवति । “but बट् है तो put पुट् है” इति प्रसिद्धं गीतम् खलु । यदि देवनागरी-लिपिः सर्वैः प्रयुज्यते तर्हि नामोच्चारण-मार्गदर्शनं अनावश्यकं खलु ?
LikeLike
एकशब्दस्य सर्वनामत्वात्, अनेकशब्दस्यापि, न एकः इति सर्वनामत्वम्, ततश्च, एकेषाम्, अनेकेषामिति षष्ठीबहुवचने सर्वशब्दवद् रूपं साधु। न अनेकानामिति।
स्त्रीइगे तु अनेकासामिति च।
LikeLike