नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व।
अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः॥गीता ११.४०॥
अयं श्लोकः मम अद्यतनस्य पाठः अस्ति।
२०१०-१२-१२ रविवासरः (2010-12-12 Sunday)
Learn Sanskrit while blogging
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व।
अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः॥गीता ११.४०॥
अयं श्लोकः मम अद्यतनस्य पाठः अस्ति।
२०१०-१२-१२ रविवासरः (2010-12-12 Sunday)
IN THE BHAGAVDGITA BOOK I HAVE THE LAST SARVA IS PRINTED AS SARVAH AND NOT SARVA AS IN THE FIRST
PART.
LikeLike
Right. The first sarva is vocative and last sarvah is nominative.
LikeLike