गुप् – भ्वादिगणी आत्मनेपदी (gup – to censure)

जुगुप्सते जुगुप्सेते जुगुप्सन्ते, जुगुप्से जुगुप्सेथे जुगुप्सध्वे, जुगुप्से जुगुप्सावहे जुगुप्सामहे। – लट्
जुगुप्सिष्यते जुगुप्सिष्येते जुगुप्सिष्यन्ते, जुगुप्सिष्ये जुगुप्सिष्येथे जुगुप्सिष्यध्वे, जुगुप्सिष्ये जुगुप्सिष्यावहे जुगुप्सिष्यामहे।  – लृट्
जुगुप्सताम् जुगुप्सेताम् जुगुप्सन्ताम्, जुगुप्सस्व जुगुप्सेथाम् जुगुप्सध्वम्, जुगुप्सै जुगुप्सावहै जुगुप्सामहै।  – लोट्
अजुगुप्सत अजुगुप्सेताम् अजुगुप्सन्त, अजुगुप्सथाः अजुगुप्सेथाम् अजुगुप्सध्वम्, अजुगुप्से अजुगुप्सावहि अजुगुप्सामहि।  – लङ्
अजुगुप्सिष्यत अजुगुप्सिष्येताम् अजुगुप्सिष्यन्त, अजुगुप्सिष्यथाः अजुगुप्सिष्येथाम् अजुगुप्सिष्यध्वम्, अजुगुप्सिष्ये अजुगुप्सिष्यावहि अजुगुप्सिष्यामहि।  – लृङ्
जुगुप्सेत जुगुप्सेयाताम् जुगुप्सेरन्, जुगुप्सेथाः जुगुप्सेयाथाम् जुगुप्सेध्वम्, जुगुप्सेय जुगुप्सेवहि जुगुप्सेमहि।  – विधिलिङ्

२०१०-१०-२६ मङ्गलवासरः (2010-10-26 Tuesday)

One thought on “गुप् – भ्वादिगणी आत्मनेपदी (gup – to censure)

  1. नमो नमः श्रीमन् |
    अहं धातूनां एकस्य कोष्टकस्य निर्माणं कुर्वन् अस्मि |
    तस्मिन् एकां पन्क्तीम् कृपया दृश्यतां :
    पठति / पठामि / पठितवान् / पठिष्यति / पठतु / पठितव्यम् / पठितम् / पठित्वा / पठितुम् / पठन् / पठेत्
    आत्मनेपदान् एवं कथं लेखितव्यं इति संशयः अस्ति |
    उदाहरणे:–
    मन्यते / मन्ये / ??? / ??? / ??? / ??? / ??? / ??? / ??? / ??? / ??? /
    श्रूयते / श्रूये / ??? / ??? / ??? / ??? / ??? / ??? / ??? / ??? / ??? /
    लभ्यते / लभ्ये / ??? / ??? / ??? / ??? / ??? / ??? / ??? / ??? / ??? /
    वर्तते / वर्ते / ??? / ??? / ??? / ??? / ??? / ??? / ??? / ??? / ??? /

    भवान कृपया मम साहाय्यं क्रियताम् |

    Like

Leave a comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.