प्रथमा – दश विंशतिः
द्वितीया – दश विंशतिम्
तृतीया – दशभिः विंशत्या
चतुर्थी – दशभ्यः विंशत्यै-विंशतये
पञ्चमी – दशभ्यः विंशत्याः-विंशतेः
षष्ठी – दशानाम् विंशत्याः-विंशतेः
सप्तमी – दशसु विंशत्याम्-विंशतौ
दश बालकाः। दश कन्याः। दश फलानि।
विंशतिः बालकाः। विंशतिः कन्याः। विंशतिः फलानि।
त्रिषु लिङ्गेषु एकरूपं भवति।
२०१०-०४-२७ मङ्गलवासरः (2010-04-27 Tuesday)
दश विंशतिः – will mean 10 x 20 = 200
Did you mean it? द्विशतम्, द्वे शते, शतद्वयमिति वा स्पष्टं भवति खलु?
LikeLike