गतवर्षद्वाभ्याम् अहं मन्दिरस्य समित्याः सचिवः आसम्। अद्य मन्दिरस्य वार्षिकजनसभा आसीत्। तस्यां सभायां नवीनसमित्याः निर्वाचनम् अभवत्। अहम् अस्मिन् वर्षे समित्यां नास्मि। अहं यथा मयि गुरुभारस्य वहनम् अभवत् तथा अनुभवामि।
२००९-०८-३० रविवासरः (2009-08-30 Sunday)
is it ‘sachIvaH’ or ‘sachivaH’?
LikeLike
In Apte’s dictionary, the word is सचिवः, not सचीवः| So phonetic Unicode spelling as “sacivaH” gives the correct output as सचिवः on Baraha pad.
LikeLike