अहम् एकं शब्दम् अवदम्। सः द्वौ शब्दौ अवदत्। यूयं त्रीन् शब्दान्
अलिखत। चत्वारः वेदाः सन्ति किन्तु कदापि वेदाधिताः चत्वारः लोकाः अपि न
स्युः। पञ्च पर्मेश्वरः। षट् रिपवः। सप्त द्वीपाः।मया एकः शब्दः उदितः। तेन द्वौ शब्दौ उदितौ। युष्माभिः त्रयः शब्दाः उदिताः। युष्माभिः त्रयः शब्दाः लिखिताः।
अहम् एकं शब्दम् उदितवान्। सः द्वौ शब्दौ उदितवान्। यूयं त्रीन्
शब्दान् उदितवन्तः। यूयं त्रीन् शब्दान् लिखितवन्तः। तौ एकं शब्दम्
उदितवन्तौ। यूवां त्रीन् शब्दान् उदितवन्तौ।
२००६-०२-२४ शुक्रवासरः 2006-02-24 Friday