अहं व्यस्मृतं ज्वलिता कुतः कदा वा क्रीडापत्रानुक्रम-खेलाम् अध्यगमत्।
सा तस्यां क्रीडायाम् अतीव चतुरा अस्ति। मां तु सा बहुशः पराजयति। पूर्वम्
आवां जय-पराजयस्य एव गणनाम् अकुर्वः किन्तु अधुना आवाम् अङ्कान् गणयावः।
यदा आवां जय-पराजयस्य गणनाम् अकुर्वः तदा खेलारम्भात् पूर्वं ज्वलिता
अवदत् – त्रिभ्यः खेलाभ्यः योऽपि द्वयोः खेलायाः जेष्यति सः विजयी
भविष्यति। किन्तु यदि सा द्वौ खेलाम् परं अग्रे न अस्ति तर्हि सा घोषयति –
इतः आवां पञ्चानां खेलासु विजयी चुन्वः।
सा क्रीडापत्रानुक्रमः खेलायाम् चतुरा अस्ति। बहुशः मां पराजयति। सा
कथं मां पराजयति अहं न अवबोधमि। कतिवारम् अहं तां स्मारयामि सा कथं न
पत्रम् उत्थापयति। कतिवारं तु सा विना उत्थाप्य पत्रं निपातयति। अनेकवारं
सा वदति – अयि अहम् अनुक्रमान् पूर्णं अकरवं किन्तु अधोमुखाय कोऽपि पत्रं
नास्ति। तदा सा केवलैः नवैः पत्रैः सह अखेलत्।
अधुनैव आवां पञ्चाः खेलाः अखेलावः। सा चतुर्णाम् खेलानां विजयी अभवत्।
एकस्यां खेलायां सा दशानि पत्राणि अनुक्रम्य परम् अपि जल्पति एवं
पत्रराश्याः पत्रं उत्थापयति निपातयति च। किञ्चित् वारं पश्चात् सा
अन्वभवत् तस्याः खेला पुर्णा। तदा सा अवदत् – अहं किम् करोमि – एवं
उक्त्वा सा उत्थाप्य पत्रम् अधोमुखम् स्थापयित्वा चित्कारम् अकरोत्।
२००६-०२-२२ बुधवासरः 2006-02-22 Wednesday
“आवां पञ्चाः खेलाः अखेलावः” – AvAm paJca khelAH akhelAva . paJcan as plural feminine accusative adjectival form is paJca. अखेलावः should be without the visarga, so akhelAva
” सा चतुर्णाम् खेलानां विजयी अभवत्” – catasrRNAm khelAnAm vijayA (or vijayinI) abhavat
Continue the great work!
Periannan Chandrasekaran
LikeLike